Vishnu suktham

Vishnu
 
Vishnornukam veeryani pravodham ya 
parthivani vimame rajaasi yo
askabhaya duthara Sadastham 
vichakramanas threthorukayo

Vishno raratamasi Vishno prushtamasi, 
Vishno sjnapthrastho,
Vishno syurasi, Vishnor druvamasi,
Vaishnavamasi vishnave twa.

 Sahana navathu.Sahanou bunakthu.
Saha veerya karavavahai.
Tejaswinaa vadheedamasthu 
maa vidwishavahaii.
 
Om shanthi, shanthi, shanthi.

Narayana suktham

Vishnu

 
Shanthi Pata


Sahana navathu.Sahanou bunakthu. Saha veerya karavavahai.
Tejaswinaa vadheedamasthu maa vidwishavahaii.
Om shanthi, shanthi, shanthi.

Narayana Suktham

Sahasra seersham devam viswaksham viswa sambhuvam.
Viswam narayanam devam aksharam paramam padam.

Viswatha paramanithyam viswam narayanam harim,
Viswamevedam purusha stadvischa mupajeevathi.

Pathim viswasyatmeshwara, saswatha shivamachyutham,
Narayanam mahagneyam viswathmanam parayanam.

Narayana paro jyothirathma narayana para,
Narayana para brahma tatwam narayana para.
Narayana paro dyatha, dyanam Narayana para.

Yachcha kinchid jagat sarvam drusyathe sruyathe bhi vaa,
Antharbahischa tatsarva vyapya narayana sthitha.

Anantham avyayam kavi samudrentham viswasambhuvam,
Padmakosa pratheekasa hrudhyam chapyadho mukham.

Adho nishtaaya vithasthyaanthe nabhyam upari thishtathi,
Jwalamalaakulam bhathi viswasya yatanam mahat.

Santhatha shilabhisthu lambatya kosa sannibham,
Tasyanthe sushira sookshmam tasmin sarve prathishtitham.

Tasya madhye mahan agni viswa archir viswatho mukha,
Sograbuk vibhajan thishtaa annahara majara kavi.

Tirya goordhwa madhasa sayee rasmayas tasya santhatha,
Santhapayathi swam deha mapada thala masthaka,
Tasya madhye vahni shika aneeryordhwa vyavasthitha.

Neela thoyadha madhyastha dwidyullekheva bhaswaraa,
Neevara sooka vathanvee peetha bhaswat yanoopama.

Tasya shikhaya madhye paramathma vyavasthitha,
Sa brahma sa shiva sa hari sendra sokshara parama swaraat.

Rhutha sathyam param brahma purusham Krishna pingalam,
Oordhwaretham viroopaksham viswa roopaya vai namo nama.

Narayanaya vidmahe vasudevaya deemahi,
Thanno Vishnu prachodayath.

Chamakam

Chamakam

 Agnaa Vishnu sajosh semaa vardhanthu vaam gira.
Dyumnai vajebi raagrutham.
Vaajas cha may, prasavam cha may,
Prayathis cha may, praseethis cha may,
deedhis cha may, krathus cha may, swaras chamay,
Slokas chamay, suvas chamay,sruthischa may,jyothishas cha may, 
suvas cha may, praanas chamay, apaanas cha may,
Vyaanas cha may, asus cha may, chittam cha may, aadheetham cha may, Vaak cha may, manas cha may, chakshus cha may, 
srothras cha may, dakshas cha may,
Balam cha may, oojas cha may, sahas cha may, aayus cha may,
Jaraas cha may, aathmaas cha may, thanus cha may, 
sarmas cha may, varmas cha may,
Angaanis cha may, Asthaanis cha may, paarungsshis cha may, 
sareeraanis cha may

Jyaishtyam cha may, aadhipatyam cha may, manyus cha may,
Bhaamas cha may, aamyas cha may, jemaas cha may, mahimaa cha may,
Varimaa cha may, prathimaa cha may, varshmaa cha may, draguyaas cha may,
Vruddham cha may, vruddhis cha may, satyam cha may, sraddhas cha may,
Jagascha may, dhanas cha may, vasas cha may, 
twishis cha may, kreedas cha may,
Modhas cha may, jaatham cha may, janishmaanam cha may, 
sookthas cha may,
Sukrutham cha may, vitham cha may, vedhyam cha may, bhootham cha may,
Bavishyam cha may, sugam cha may, supadham cha may, 
ruddham cha may,ruddhis cha may,
Kluptham cha may, klupthis cha may mathis cha may sumathis cha may.
Sam cha may, mayas cha may, priyas cha may, anukaamas cha may,
Kaamas cha may, soumanasas cha may, bhadram cha may, sreyas cha may,
Vasyas cha may, yasas cha may, bhagas cha may, dravinam cha may,
Yantha cha may, dhartas cha may, ksemas cha may, druthis cha may,
Viswam cha may, mahas cha may, samvich cha may, jnathram cha may,
Suus cha may, prasoos cha may, seeram cha may, 
layas cha may, hritham cha may,
Amrutham cha may, ayakshmam cha may, 
anamas cha may, jeevathus cha may,
Deergayuthwam cha may, anaamithram cha may, 
abhayam cha may, sugam cha may,
Sayanam cha may, sooshaa cha may, sudhinam cha may.

Oorkas cha may, sunoothas cha may, payas cha may,rasas cha may,
Gruthams cha may, madhu cha may, sagdhis cha may, sapeethis cha may,
Krushis cha may, vrushtis cha may, jaithram cha may, oudbheedhyam cha may,
Rayis cha may, raayas cha may, pushtam cha may, pushtis cha may,
Vibhus cha may, prabhus cha may, bahu cha may, bhooyas cha may,
Poorna cha may, poorna tharam cha may, 
aakshithis cha may, kooyavaas cha may,
Annam cha may, akshu cha may, vreehayas cha may, 
yavaas cha may, bhashaas cha may,
Thilaas cha may, mudhgas cha may, kkhalvas cha may, godhumas cha may,
Masooras cha may, priyangavas cha may, anavas cha may, 
sayaamaakas cha may, Neevaaras cha may.

Asmas cha may, mruthikas cha may, girayas cha may,
parvathaas cha may, sikathaas cha may,
Vanaspathayas cha may, hiranyam cha may, vyas cha may, seesa cha may,
Thrapus cha may, sayaamam cha may, loham cha may, 
agnischa may, aapas cha may,
Veerudhas cha may, ooshadhyas cha may,krushtapachyam cha mayAkrushtapachyam cha may,
Graamyas cha may, pasava aaranyas cha may, 
yagnena kalpantham vitham cha may,
Vithischa me, bhootham cha may, bhoothischa me vasus cha may, 
Vasathis cha may,
Karma cha may, sakthis cha may, arthas cha may, 
eemas cha may, ithis cha may, Gathis cha may.

Agnis cha ma indras cha may, somas cha ma indras cha may,
Savithaas cha ma indras cha may, Sarswathi cha ma indras cha may,
Pooshaa cha ma indras cha may, Brahaspathees cha ma indras cha may,
Mithras cha ma indras cha may, varunas cha ma indras cha may,
Twashtaas cha ma indras cha may, Dhaathhas cha ma indras cha may,
Vishnus cha ma indras cha may, Aswinou cha ma indras cha may,
Maruthas cha ma indras cha may, Viswe cha ma indras cha may,
Prithvee cha ma indras cha may, Aanthareeksham cha ma indras cha may,
Dhyous cha ma indras cha may, dhisas cha ma indras cha may,
Moordhaas cha ma indras cha may, prajaapathis cha ma indras cha may.


Amsus cha may, rasmis cha may, 
Aadhabhyas cha me, Adhipathis cha may,
Upamsus cha may, antharyaamas cha may, 

aindravaayavas cha may,
Maithraa varunas cha may, Aaswinas cha may, 

prathiprasthaanas cha may,
Shukras cha may, mandhis cha may, 

Aagrayanas cha may, Vaiswa devas cha may,
Druvas cha may, Vaisaanaras cha may, 

hriruth gruhas cha may, athi grahyas cha may,
Aindragnas cha may, vaiswa devas cha may, 

maruthvadheeyas cha may, mahendryas cha may,
Aadhithyas cha may, saavithras cha may, 

saarasvathas cha may, paishnas cha may,
Paathnivathas cha may, haari yojanas cha may.



Idmas cha may, barhis cha may, 
vedhis cha may, thisnyaas cha may,
Suchas cha may, chamasaas cha may, 

gravaanas cha may, swaravas cha may,
Uparavaas cha may, adhishavanes cha may, drona kalasa cha may,
Vaayvyaani cha may, poothamus cha may, aagavaneeyas cha may,
Aagneetham cha may, havirgaanaam cha may, 

gruhaas cha may, sadas cha may,
Purodasas cha may, pachathaascha may, avabhoodhas cha may,
Swagaakaaras cha may.



Agnis cha may, garmas cha may, 
arkas cha may, sooryas cha may,
Praanas cha may, aswa medhas cha may, 

pruthvee cha may, adithis cha may,
Dithis cha may, dhyous cha may, 

sakvaree-rangulayos cha may,
Yagnena kalpaantharug cha may, 

saama cha may, sthomas cha may,
Yajus cha may, deekshas 

cha may, tapas cha may, 
hruthus cha may, vrutham cha may,
Aahorathrayor vrushtyaa bruhadradanthares cha may, yagnena kalpethaam.



Garbhaa se vatsaa cha may, 
trayavus cha may, trayavee cha may,
Dhitya vaat cha may, dhiyou hee cha may, pancha vib cha may,
Panchaa vee cha may, trivatsas cha may, trivatsaa cha may,
Turya vaat cha may, thuryou hee shashta vaat cha may,

shshtou hee cha may, Ukshaa cha may, vasaa cha may,
Rishabhas cha may, vehascha may, 

meagadvaa s cha may, dhenus cha may,
Aayu yagnena kalpathaam praano yagnena kalpathaam apano,
Yagnena kalpathaam yyano yagnena kalpathaam chakshur, yagnena kalpathaam srothram, yagnena kalpathaam mano,

yagnena kalpathaam vag yagnena kalpathaam athma,
Yagnena kalpathaam yagne, yagnena kalpathaam.



Eka cha me, thisra cha may, panchas cha may, 
saptha cha may,Ekadasa cha may, tryodasa cha may, 
pancha dasa cha may,saptha dasa cha may,
Nava dasa cha may, eka trimsathis cha may, 

tryovimsathis cha may, Pancha vimsathis cha may, 
saptha vimsathis cha may, nava vimsathis cha may,
Eka trimsathis cha may, tryatrimsathis cha may, pancha trimsathis cha may,



Chathasras cha may, ashtou cha may, dwadasa cha may, shodasa cha may,
Vimsathis cha may, chatur vimsathis cha may, ashtaa vimsathis cha may,
Dwathrimasthis cha may, shat trimsas cha may, chatvarimsa cha may,
Chathus chathvarimsa cha may, ashta chatvarimsa cha may,
Vaajas cha prasavas cha pijascha kradis cha suvas cha moordha cha
Vyasniyas cha anthyayanas cha anthyas cha
Bhouvans cha bhuvanas chadhipadhis cha.



Idaa deva hoor-manur yagnaneer-brihaspathir
Ukthaa madhanee samsishat viswe devaa sooktha vachaa
Prithvi maatharma Maa himsee madhu vadhishyaami madhur mathi devebhyo
Vaacha mudhyaasam susrushenyam manshyebhyastham maa
Devaa avanthu shobhaayai pitharo anumadhanthu.
Om shanthi Om shanthi Om shanthi.



Ithi Sri Krishna yajur vediya thaithreeya samhithaayam,
Chathurth kande sapthama prapataka.

Vaastu Mantras

Vaastu Mantras

Vasthoshpathe prathi jaanhihyasman,
Thsvaveso aanamivo bhavaa na,
Yath thwameha prathi thanno jushaswa,
Sham no bhava dwipade sham chathushpade.

Vasthishpathe pratharano na yedhi gayasphano,
Gobhir aswebhirindho,
Ajarasasthe sakhye syama,
Pitheva puthraan prathi no jushaswa.
Vasthishpathe,
Shagmaya samsada they sakshimahi,
Ranvaya gathumathya,
Pathi ksema utha yoge varam no,
Yuyam patha swasthibhi sadaa na.

Ameevahaa Vasthishpathe,
Vishwa roopani avishaan,
Sakhaa Suseva yedi na.

Abhi vo arche poshyavato nrun,
Vasthospatheem thwashtaram raranah,
Dhanya sajosha dhishana namobhir,
Vanaspatheen ooshadhee raya yeshe.

Vastoshpahe dhruvaasdhnaam,
Aasathram somyamanam,
Drapso bhethaa puraam,
Saswatheenaam indro muneenaam sakhaa.

Medha Suktham

Medha Suktham


Devi jushamana na aagath,
Viswachi bhadra sumanasyamana,
Thvaya jushta jushamana dhurookthan,
Brahad vadema vidardhe suveera.

Thwaya jushtaa rishir bhavathi devi,
Thwaya brahmagath srirutha thwaya,
Thwaya jushtaschithramvindathe vasu,
Sa no jushasva dravinena medhe.
Medham ma indro dadathu,
Medham devi Saraswathi.
Medam may ashvinou ubhavadathaam,
Pushkarasrajo.

Aapsaraasu cha ya medha,
Gandharveshu cha yan mana,
Devi medha Saraswathi,
Sa mam medha surabhir jushtaam svaha.

Aa maam mesha surabhir viswa roopa,
Hiranya varna jagathi jaamya,
OOrjaswathi payasaa pinvamaanaa,
Sa maam medha suprathika jushtaam.

Nila Suktham


Nila Suktham


Stomathrayasthrimse bhuvanasya pathni,
Vivasvadwathe abhi nom grunahi,
Gruthawathi savithar aadhipathyai payasvathi,
Ranthir aashaa na asthu.

Dhruva disaam vishnupathni aghora,
Asya eeshaana sahaso ya manotha,

Brahaspathir mathariswotha,
Vayu sandhuvanaa vata,
Abhi no granathu.

Vishtambho dhivo
Dharuna pridhvya,
Asyeshana jagatho Vishnu pathni
Visvavayachaa ishayanthi subhoothi
Hiva no asthu adithir upasathe,


Saraswati Suktam

Saraswati Suktam

Paavakaa na Saraswathi
Vajebhi vajnivathi
Yagnam vasthu dhiyaavasu.

Chodayathri soonruthaanaam,
Chethanthi sumathinaam,
Yajnam dadhe Saraswathi.  

Maho arnaah Saraswathi,
Prachethayathi kethunaa,
Dhiyo vishva virajethi.
Prano devi saraswathi,
Vajhebhir vajinavathi,
Dhinam avithri avathu.

Mantra Pushpam

Mantra Pushpam 

Yopam puspam veda
Puspavan prajavan pasuvan bhavati
Candramava Apam puspam
Puspavan, Prajavan pasuman bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanam bhavati

Agnirva Apamayatanam
Ayatanavan Bhavati
Yo agnerayatanam Veda
Ayatanavan bhavati
Apovagner ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati
Vayurva Apamaya tanam
Ayatanavan bhavati.
Yova Yorayatanam Veda
Ayatanavan bhavati|
Apovai va yorayatanam
Ayatanavan bhavati.
Ya Evam veda
Yopamayatanam Veda
Ayatanavan Bhavati 

Asowvai tapanna pamayatanam
Ayatanavan bhavati
Yo musya tapata Ayatanan Veda
Ayatanavan bhavati
Apova Amusyatapata Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati
Candrama Vama pamayatnam
Ayatanavan bhavati.
Yascandra masa Ayatanam Veda
Ayatanavan bhavati
Apovai Candra masa Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yo pamayatanam veda
Ayatanavan bhavati

Nakshtrani va Apamayatanam
Ayatanavan bhavati
Yo Nakshtrana mayatanam Veda
Ayatanavan bhavati
Apovai Nakshtrana mayatanam
Ayatanavan bhavati
Ye evam Veda
Yopamaya tanam Veda
Ayatanavan bhavati
Parjanyova apamayatanam
Ayatanavan bhavati
Yah parjanyasya syayatinam Veda
Ayatanavan bhavati
Apovai parjanya Syayatanam
Ayatanavan bhavati
Ye Evam veda
Yopa maya tanam Veda
Ayatanavan bhavati 

Samvastaro Va Apamayatanam
Ayatavan bhavati
Yassavatsa rasyaya tanam Veda
Ayatavan bhavati.
Apovai samvasara ayatanam
Ayatanavan bhavati
Ya Evam veda
Yopsu Navam pratistitam veda
Pratyeva tistati
Variation

Om thad Brahma,
Om Thad Vayu.
Om Thad Athma
Om Thad Sathyam
Om That Sarvam
Om That puror nama

Thvam Yajna
Thwam vashatkara
Thwam Indra
Thvam vayu
Thvam Rudra
Vishnus thvam
Brahmasthvam
Thvam prajapati  

Ending stanza

Rajadhi rajaya Prasahya Sahine|
Namo Vayam Vai Sravanaya Kurmahe
Samekaman Kama Kamaya mahyam
Kamesvaro Vai Sravano dadatu
Kuberaya Vai Sravanaya
Maha rajaya Namah.

Purusha Suktham

Purusha suktham


Shanti Pata

Thachamyo ravrunimahe.gathum yagnaya.
Gathum Yagna pathaye.Daivee swasthi –rasthu na.
Swasthir Manushebhya. Urdhwa Jigathu beshajam.
Sam no asthu dwipadhe.Sam chatush pade
Om Shanthi, shanthi, Shanthi.

First Anuvaaka
Sahsra seerhaa purusha; 
Sahasraksha saharpath.
Sa bhoomir viswatho vruthwa.
Athyathishta ddhasangulam.

Purusha eeveda sarvam.
Yad bhootam yad bhavyam.
Utha amruthathwasya eesana. 
Yad annena adhirohathi.

Purusha eeveda sarvam.
Yad bhootam yad bhavyam.
Utha amruthathwasya eesana. 
Yad annena adhirohathi.

Tri paddurdhwa udaith prurusha. 
Padhosye habha vaath puna.
Thatho vishvangvyakramath.
Sasanana sane abhi.

Tasmath virad jayatha. 
Virajo agni purusha.
Sa jatho athya richyatha. 
Paschad bhoomi madho pura.

Yat purushena havishaa. 
Devaa yagna mathanvath.
Vasantho asyaasee dhajyam.
Greeshma idhma saraddhavi.

Sapthaasyasan paridhaya. 
Thri saptha samidha Krutha.
Devaa yad yagnam thanvaana. 
Abhadhnan purusham pasum.

Tham yagnam barhisi prokshan.
Purusham Jaatham agradha.
Thena deva ayajantha.
Saadhya rushayasch ye.

Tasmad yagnath sarva hutha. 
Sam brutham prushad ajyam.
Pasus tha aschakre vayavyaan. 
Aaranyaan graamyascha ye.

Tasmad yagnath sarva hutha.
Rucha saamanee jagniree.
Chanadaa si jagnire tasmath.
Yajus tasmad jaayatha.

Tasmad aswaa ajaayantha. 
Ye ke chobhaya tha tha.
Gavooha janjire tasmath. 
Tasmad gnatha ajavaya.

Yad purusha vyadhadhu.
Kathidhaa vyakalpayan.
Mukham kimsya koo bahu
Kaavuruu pada a uchyathe.

Brahmanasya Mukham aseed.
Bahu rajanya krutha.
Ooru tadasys yad vaisya.
Padbhyo sudro aajayatha.

Chandrama manaso Jatha.
Chaksho surya Ajayatha.
Mukhad Indras cha Agnis cha.
Pranad Vayua aajayatha.

Nabhya aseed anthareeksham.
seershno dhou samavarthatha.
Padbyam Bhoomi,, disaa srothrath.
Tadha lokaa akampayan.

Vedahametham purusham mahantham.
Adhitya varna thamasathu pare,
Sarvani roopani vichinthya dheera.
Namaani kruthwa abhivadan yadasthe.

Dhaatha purasthad yamudhajahara.
sacra pravidhaan pradhisascha thathra.
Thamevam vidwaan anu mrutha iha bavathi. 
Naanya pandha ayanaaya vidhyathe.

Yagnena yagnam aya jantha devaa. 
Thaani dharmani pradhamanyasan.
Theha naakam mahimaana sachanthe.
yatra poorvo saadhyaa santhi devaa.

Second Anuvaaka

Adhbhyaa sambhootha pruthvyai rasascha.
Viswakarmanas samavarthadhi.
Tasyas twashtaa vidhadh drupamethi.
tad purushasya viswa maajanam agre.

Vedaham etham purusham mahantham.
Aadithyavarna thamasa parasthath.
Thamevam vidwan amrutha iha bhavathi.
nanya pandhaa vidhyathe ayanaaya.

Prajapathis charathi garbhe antha. 
Aajayamano bahudha vijaayathe.
Tasya dheera parijananthi yonim. 
Mareechinaam padamicchanthi vedhasa.

Yo devebhya aathapathi. Yo devaanaam purohitha.
Poorvo yo devebhyo jatha.Namo ruchaaya brahmaye.

Rucha brahmam janayantha.Devaa agne tadha bruvan.
Yasthaiva barahmano vidhyat. Tasya deva asaan vase.

Hreescha the lakshmischa patnyou.Ahorathre paarswe.
Nakshatrani roopam.Aswinou vyatham.

Ishtam manishaana.Amum manishana.Sarve manishana.

Thachamyo ravrunimahe.gathum yagnaya.
Gathum Yagna pathaye.Daivee swasthi –rasthu na.
Swasthir Manushebhya. Urdhwa Jigathu beshajam.
Sam no asthu dwipadhe.Sam chatush pade
 
Om Shanthi, shanthi, Shanthi.


Rudram

Rudram

Rudra Prasnam

OM Namo Bhagavathe Rudraya

First Anuvaaka

Namasthe Rudhra manyava Uthotha Ishave Nama
Namsthosthu Dhanvane Bahubyam Uthathe Nama.

Yatha ishu siva thamaa shivam babuva the dhanu,
Shivaa sharavyaa yaa thava thaya no rudhra mrudaya
Yaa the shivaa thanu raghoraa papakasini,
Thaya nasthanuva shantha maya gireesam thaabhi chakashihi

Yaa mishum giri shantha hasthe Bhibarshya sthave,
Shivaam girithra thaam kuru maa himsi purusham jagat.

Shivena vachasaa twaa gireesaacchha vadaamasi,
Yadhaa na sarva mi jjagadhaa yashmamsumanaa asath.

Adhyavoo chadhadhi vakthaa pradhamo daiwyo bhishak,
Ahimscha sarvaan jambayanth sarvaschaa yathu dhaanya.

Aasau yasthamro aruna utha bhaabroo sumangala,
Yeh chemam rudra abhitho dikshu,
Sritha Sahastraso avaishaam heda eemahe.

Asou yo avasarpathi neela greevo vilohitha,
Uthainam gopaa adrusannath drushan udhaharya,
Uthainam viswaa bhoothani sa drushto mrudayathi na.

Namo asthu neela greevaya sahasrakshaya meedushe,
Adho ye asya sathvannoham thebhyo karannama.

Pramuncha dhanvana sthava mubhayo rarthaniyorjyam,
Yascha the hastha ishawa paraa thaa bhagavo vapa.

Avathasys dhanusthvam sahasraksha sathe shudhe,
Niseerya salyanaam mukha shivo na sumana bhava.

Vijyam dhanu kapardhino visalyo bhanavaam utha,
Anesannasyeshwa aabhurasya nishamgadhi.

Yaa the hethir meedushtama hasthe bhabhoova the dhanu,
Thayaa asman viswathasthava mayakshamya paribbuja.

Namasthe asthvayudhaa yanaathathathaya dhrushnave,
Ubhabhyamutha the namo bahubhyam thava dhanvane.

Pari the dhanvano hethi rasmaan vrunakthu viswatha,
Adho ya ishudhisthavare asmannidhehi tham.

Second Anuvaaka

Namasthe asthu bhagavan visweswarayaa mahadevayaa tryambakaya,
Tripuranthakayaa trikagni kalaaya kalagni rudhraaya neela kantaaya,
Mrutyunjayaaya sarveshwaraaya sadashivaaya sriman maha devaaya nama.

Namo hiranya bahave, senanye,dhisaam cha pathaye namo nama.

Vrukshobhyo, harikeshabhya, pasunaam pathaye namo nama.

Saspinjaraaya, twishee mathe, padheenaam pathaye namo nama.

Bhablushaaya vivyaadhine annanaam pathye namo nama 

Hari keasayaa upaveethine pushtanaam pathaye namo nama.

Bhavasya hethyai, jagatham pathaye namo nama.

Rudrayaa atha thavine kshetranaam pathaye namo nama

Suthaaya hanthyaaya vanaanam pathaye namo nama.

Rohithaaya sthapathaye vrukshaanam pathaye namo nama.

Manthrinee vanijaya kakshanaam pathaye namo nama 

Bhuvanthaye varivaskruthaa oushadinaam pathaye namo nama.

Uchai goshaaya akranthayathe patheenam pathaye namo nama.

Kruthsna vheethya dhavathe sathvanaam pathaye namo nama.

Third Anuvakya

Nama sahamanaaya nivyadheen aavyadheenaam pathay namo nama 

Kukubhaya nishangine sthenaanam pathaye namo nama.

Nishngina ishudhimathe thaskaraanam pathaye namo nama.

Vanchathe pari vanchathe sthayoonam pathaye namo nama 

Nicherave paricharaayaaranyanam pathaye namo nama 

Srukaavibhyo jikaam sathbhyo mushnathaam pathaye namo nama

Assemadbhyo naktham charadbhya prukrunthanaam pathaye namo nama.

Unmeeshine giricharaaya kulanchaanaam pathaye namo nama.

Ishumadbhyo dhanvaa vibhyascha bho namo nama 

Aathanvanebhya prathi dhanebhyscha namo nama

Ayaaschadbhyo visrujadbhyacha vo namo nama

Asyadbhyo vidhudyadbhya vo namo nama 

Aaseenebhya sayanebhyascha vo namo nama.

Swapadbhyo jagardbhyascha vo namo nama

Sthishtathbyo dhavadbyascha vo namo nama

Sababhya sabha pathibhyascha vo namo nama.

Aswebhyo aswapathibhyascha vo namo nama.

Nama avyadheeneebhyo vividhayantheebyascha vo namo nama.

Uganabhysthrum hathobyhascha vo namo nama 

Gruthsebhyo gruthsa pathibyascha vo namo nama 

Vrathebhyo Vrathapathibyascha vo namo nama.

Ganebhyo ganapathibyascha vo namo nama.

Viroopebhyo Viswaroopebhyascha vo namo nama.

Mahadbhya kshullakebyascha vo namo nama.

Radhibhyo aradhebhyascha vo namo nama.

Radhebhya radha pathibhyscha vo namo nama.

Senabhya Senanibhyascha vo namo nama 

Kshathrabya sangraheethrubyacha vo namo nama 

Sthakshabhyo rathakarebhyascha vo namo nama

Kulalebhya kamaribhyascha vo namo nama

Punchishtebhyo nishadebhyascha vo namo nama.

Ikshukrudbhyo dhanva krudhbyascha vo namo nama.

Mrugayubhya swanibhyascha vo namo nama.

Swabhya swapathibhyascha vo namo nama.

Namo bhavaya cha rudraya cha 

Nama sarvaya cha pasupathaye cha

Namo neela greevaya cha sithi kantaaya cha

Nama kapardhine cha vyupthakesaya cha

Nama sahasrakshaya cha sathadanvane cha

Namo gireesaya cha sipivishtaya cha

Namo meedushtamaaya cheshumathe cha

Namo hruswayaa cha vamanaaya cha 

Namo bruhathe cha varsheeyase cha

Namo vruddhaya cha samvrudhvane cha

Namo agriyaya cha pradhamaya cha

Nama aasave cha ajiraaya cha 

Nama seegriyaya cha seebhyaya cha

Nama oormyaya cha aswanyaya cha

Nama stotrothasyaya cha dweepyaya cha

Namo jyeshtayaa cha kanishtaya cha.

Namo poorvajaya cha aparajaaya cha 

Namo madhyamaya cha apakalpaya cha

Namo jaganyaya cha budhniyaya cha

Namo sobhyaya cha parthi saryaya cha

Namo yaamyaya cha kshemyaya cha 

Namo oorvarya cha khalyaya cha

Namo shlokyaa cha vasanyaya cha

Namo vanyaya cha kakshyaya cha 

Namo sravaya cha prathisravaaya cha

Nama aasushenaaya cha asuradhaya cha

Nama sooraya cha avabindhathe cha

Nama varmine cha varoodhine cha

Nama bhilmine cha kavachine cha

Nama sruthaya cha sruthasenaaya cha

Namo dunthubhyaya cha hananyaya cha

Namo drushnave cha brumruchaaya cha

Namo dhootaaya cha prahitaaya cha

Namo nishangine cha ishuthimathe cha

Nama stheeshneshave cha aayudhine cha

Nama swaayudhaaya cha sudhanvane cha 

Nama shruthyaya cha pathyaya cha

Nama katayaya cha neepyaya cha 

Nama soodhyaya cha sarasyaya cha 

Nama nadhyaya cha vaisanthaaya cha 

Nama koopyaya cha vatyaya cha

Namo varshayaya cha avarshayaya cha

Namo meghyaya cha vidhuyutyaya cha

Namo idhreeyaya cha aathapthaya cha

Namo vaathyaya cha reshmiyaya cha

Namo vasthavyaya cha vaasthupaya cha 

Nama somaaya cha rudhraaya cha 

Namas thamraaya cha arunaaya cha 

Nama sankhaya cha pasupathaye cha 

Nama ugraaya cha bheemaaya cha 

Namo agrevaghaaya cha dhoorevaghaaya cha 

Namo hanthre cha haneeyase cha 

Namo vrikshebhyo harikeshebhyo

Namstharaaya

Nama sambhave mayo bhave cha

Nama sankaraaya cha mayaskaraaya cha

Nama shivaya cha shiva tharaaya cha

Namas theerthaaya cha koolyaya cha

Nama paaryaya cha vaaryaya cha

Nama pratharanaaya cha uttaranaaya cha

Nama aathaaryaya cha aalaadhyaya cha

Nama sashpyaya cha phenyaya cha

Nama sikathyaya cha pravaahyaya cha

Nama ireenyaya cha prapadhyaya cha

Nama kimsilaaya cha kshyanaaya cha

Nama kapardhine cha pulasthave cha

Namo goshtyaya cha gruhyaya cha

Namas thalpyaya cha gehyaya cha

Nama kaatyaya cha gahwereshtaaya cha

Namo hridayaaya cha niveshpyaya cha

Namo pamswayaya cha rajasysyaya cha

Namo sushkyaya cha harithyayaya cha

Namo lopyaya cha ulopyaya cha 

Nama oorvyayaya cha soormyaya cha 

Nama parnyaya cha parnasadhyaya cha

Namo apaguramanaya cha apignathe cha

Nama akkidathe cha prakkidathe cha

Namo va kirikebhyp devanam hrudayebhyo

Namo viksheenakebhyo

Namo vichinvathkebhyo

Namo anirhathebhyo

Namo aamivatkebhya 

Draape Andha saspathe daridhra neela lohitha
Eeshaam purushaanam esham pasunaam maa
bhermaro mo eshaam kincha namamath.

Yaa the rudra shivaa thanu shivaa viswaaha beshaji
Shivaa rudrasya beshaji taya no mruda jeevase

Imama rudraaya thavase kapardhinee 
kshyadweeraaya Prabharaamahe mathim,
Yadhaa na sama sad dwipadhe chatushpadhe 
viswam pushtam graame Asmin aathuram

Mruda no rudra thano mayaskrudhee kshyadweerayaa,
Namasaa vidhema the.Yachcham cha yoscha manu rayaaje
Pithaa tadha syama thava rudra preeneethou.

Maa no mahantha mutha maa no arbhakam
Maa na ukshantha-mutha maa na ukshitham.
Maa no vadhee pitharam motha maatharam priyaa maa
Nasthanuvo rudhra reerishaa.

Maanaasthoke thanaye maa na aayushee maa no goshu
Maa no asweshu reerisha. Veeranmaa no rudra
Bhami tho avadhir havish mantho namasaa vidhema the.

Aarathe gogna utha poorushagne ksyadweeraaya
Sumnamasthe the asthu.
Rakshaa cha no adhi cha deva brahmadhaa cha na
Sarma yachcha dwibarhaa.

Sthuhi srutham gartha sadam yuvaanaam mrugascha bheema
Upahathnumugram
Mruda jarithre rudra stavaa no anyanthe
Asmannnnivapanthu senaa 

Parino rudrasya hethur varnakthu pari
tweshasya Durmathiragayo
Ava sthiraa madavadbhayasthanushva 
meedvasthokaaya Thanayaya mrudaya.

Meedushtama sivathama shivo na sumanaa bhava
Parame vruksha aayudham nidhaaya kruthim vasaan
Aachara pinaaka bibradhaagahi

Vikiridha vilohitha namasthe asthu bhagava,
Yaasthe sahasram hothayo anya mannibhavanthu tha.

Sahasrani sahasradhaa baahu hosthava hethaya
Thaasameesano bhagava parachinaa mukhaa krudhi.

Sahasraani sahasraso ye Rudra adhi bhoomyaam.
Teshaam sahasra yojane avadhanvaani thanmasi

Asmin mahatyarnave anthareekshe bhavaa adhi.

Neelagreeva sithi kkantaa sarvaa adha kshama charaa

Neelagreeva sithi kkantaa diva rudra upasrithaa

Ye vruksheshu saspinjaraa neelagreeva vilohithaa

Ye bhoothanaam adhi pathayo visikkahsa kapardhina

Ye anneshu vividhyanthi paathreshu pibatho janaan

Ye padhaam padhii rakshaya Iilaa brudaa yavyudha


Ye theerthani pracharanthi srukaavantho nishangina

Ya eetha bandascha bhooyaamscha diso rudraa vithasthire
Teshaam sahasra yojane avadhanvaani thanyasi.
Namo rudrebhyo ye prithvyaam ye anthareekshe,
Ye divi yesham annam vatho varshmishadha sthebhyo dasa,
Praceerdasa dakshina dasa pradeecheer daso udhiceer daso urdhwaa,
Sthebhyo namasthe no mrudayanthu the yam dwishmo,
Yascha no dweshti tham vo janme dadhaami.,

Tryambakam yajaamahe sugandhim pushtivardhanam,
Oorvaaru kamiva bandhanan mruthyo rmuksheeya maamruthaath.

Tryambakam yajaamahe sugandhim pushtivardhanam,
Oorvaaru kamiva bandhanan mruthyo rmuksheeya maamruthaath.

Thamushtuhi ya swishu sudhanwaa yo viwasya kshayathi beshajasya,
Yashwamahe soumanasaaya rudram namobhir devaasuram duvasya

Aayam me hastho bhagavaanayam me bhagavattara,
Ayam me viswa beshajo ayam shivaabhimarsana.

Ye the sahasramayutham pasaa mruthyo marthyaya hanthave,
Thaan yagnasya maayayaa sarvaanava yajamahe,
Mrutyave swaaha mrutyave swaaha.

Om namo bhagavathe rudraaya vishnave mruturme paahi,
Praanaanaam grandhi rasi rudro vishaanthaka
Thenaa annena aapya swa.

Om Shanthi,Shanthi, Shanthi

Ithi Sri Krishna yajur vedeeya taithireeya samhithaayam
Chathurtha Kande panchama prapaataka.

Gaumata Aarti

Gaumata Aarti

Aarthi sri Gaiya maiya ki,
Aarthi harni viswa gaiya ki.
Arthakam  sadharma pradhayini ,
avichal  amal  mukthi pada dhayini,
Sura manava  soubhagya vidhayini,
pyari poojya  nanda chaiyaa ki,
Akhila viswa  prathi palini,
mathaa madhur  amiya Dughdanna pradhaathaa

Rog sok sankat parithrathaa,
bhava sagar  hith drud  naiya ki,
Aayu oja arogya vikasini,
dukh dainya  daridrya  vinasini,
Sushmaa  soukhya  samrudhi  praksini,
vimal vivek  budhi daiyaa ki

Sevak ho chahe  dukha dayi,
sam paya sudhaapiyavathi mayi
Shathru  mithra  sukhadayi,
sneha  swabhava  viswa jaiya ki. 

Thulsi Aarti

tulsi
Tulsi

Thulasi maharani , namo nama,.
Hari ki patrani namo nama,
Dhan Thulasi poorna thap keeno,
Shaligram bani patrani,
Jake pathra manjar komal ,
Sri pathi kamala charan laptani.

Dhoop dheep naivedhy , aarthi,
Pushpan ki varsha barsani.
Chappan bhog chatheso vyanjan,
Bin Thulasi hari yek na mani.

Sabhi sakhi maiya thero yas ghave ,
Bhakthi dhaan dheejai maharani,
Namo nama thulsi Maharani,
Namo nama thulsi maharani.

Balaji Aarti

Balaji Aarti

Om jaya Hanmath veera , Swami jaya hanumath veera,
SAnkat Mochan swami , thum ho Rana Dheera

Pavan puthra , Anjani sutha , mahimaa athi baari,
Dukha daridrya mitavo , sankat cchaya hari.

Bala samya may thum ne , ravi ko bhaksha liyo,
Devan Sthuthi keenhi , thurthhi chod dhiyo.

Kapi Sugreeva rama sangh maithri karvayi,
Abhimani bali matyo , Keerthi rahi chayi,

Jaari lanka siya sudhi lay aayi , vanara harshayo.
Karaj kadin sudhare , Raghuvar man bhaaye,

Shakthi lagee Lakshman ko , Bhaari soch bhayo.
Laya Sanjeevan bhooti , dukha sab dhoor kiyo,

Ramahi lay mahiravan , jab patal gayo,
Thaahi maari Prabhu layo , jaya jayakaar bhaayo.

Rajat mehandhipur mein darshan Sukha kari,
Mangal aur sanischar, mela hai jari,

Sri Balaji ki aarthi , jo koi nar gave ,
Kahath Indr harshitha man , vaanchitha phal pave.

Annapurna devi Aarthi

annapurna
Annapurna Devi

Bharambhar pranaam maiya, Bharambhar pranaam,
Jo dhyave thumhi Ambike, kahan use vishram,
Annapurna devi naam thiharo, leth hoth sab kaam,
Pralaya yuganthar aur janmanthar, kalanthar thak naam,
Sur surom ki rachanaa karthi, kahan Krishna kahan ram,
Choomhi charan chathur chaturanan, charu chakradhar shyam,
Chandra chood chandranan chakar shobha laghi salaam,
Devi deva dayaneeya dasa mein, dhaya dhaya thab jama,
Thrahi, thrahi saranagath vathsal, sharanaroop thava dhaam,
Sri hi sradha, sri iye vidhya, sri kallee kamal kaam,
Kaanthi bhaanthi mayeekaanthi shaanthi sayovar dethu nishkaam.

Vasudev Sutam

vasudev

 Vasudeva Sutam Devam

Prayer to Lord Krishna

Vasudeva Sutam Devam
Kansa Chaanuura Mardanam
Devakii Paramaa Nandam
Krishhnam Vande Jagadh Gurum

I bow to you, Lord Krishna, the resplendent son of Vasudev, who killed the great tormentors Kamsa and Chanoora, who is a source of great joy to Devaki, and who is indeed a world teacher.

Katyayani Stuti


Katyayani stuti

Kathyayani tridasa vanditha pada padme,
Viswodhbhava sthithi layaika nidhana roope,
Devi prachanda dalini tripurari patni,
Durge praseedha paramarthi hanthri., 1

Thwam dushta daithya vinipathakari sadaiva,
Dushta mohana kari kila dukha hanthri,
Thwaam yo bhajediha jaganmayi tham kadhapi,
No bhadathe bhavasu dukhamachinthya roope., 2

Thwameva viswa jananim pranipathya viswam,
Bramha srujatyavathi, vishnurahothi shambhu,
Kale cha thaan srujami pasi vihamsi matha,
Sthava leelayaivanahi they asthi janai vinasa., 3

Thwam yai smrutha samaramoordhni dukha hanthri,
Thesham thanuunnahi viswanthi vipaksha bana,
Thesham sarasthu para gathra nimagnapanga,
Prannan grasanthi danujendra nipatha karthri., 4

Yasthvan manum japathi ghora rane sudurge,
Pasyanthi kala sadrusam kila tham vipaksha,
Thwam yasya vai jayakari khalu thasya vakthradh,
Brahmaksharathmaka manusthwa nisarecha., 5

Thwam asrayanthi parameshshwari ye bhayeshu,
Thesham bhayam naahi bhedhiha vaa parathra,
Thebhyo bhayadhihasdhoorath eva druhta,
Sthastha palayana parascha disho dravanthi., 6

Poorvai surasurena sura nayakashwam,
Samprarthayanna sura vrundamupajagaana,
Ramopi rakshasa kulam nijaghana thadwa,
Thath sevana drutha ihasthi jayo na chaiva., 7

Thathwam bhajami jayadham jagadheka vandhyam,
Viswasrayam hari virinchi susevya padam,
Thwam no videhi vijayam thwadanugrahena,
Shatrunnipathya samara vijayam labhama., 8

  © Blogger templates The Professional Template by 2008

Back to TOP