Devaki Garbha Sthuthi

Devaki Garbha Sthuthi

1.Sathyavrutham sathyaparam Trisathyam ,
Sathyasya yonim nihiutham cha sathye,
Sathyasya sathayamrutha Sathya nethram,
Sathyathmakam thwaam saranam Prapanna.

2,Yekayano asou dwiphala , sthri moola,
Chathurasa, Pancha vitha, shadathma,
Sapthathvak astha vitapo navaksho ,
Dasaschadhi Dwikhago hyadhi vruksha.

3.Twam yeka yevaasya satha prasoothi,
Thwam sannidhaanam thwam anugrahascha,
Thwan maayaya samvrutha chethasas thwam,
Pasyanthi naanaa na vipaschitho ye.

4.Bhibharshi roopanyava bodha athmaa,
Kshemaya lokasya characharasya,
Sathvo pannani sukha vahaani,
Sathama bhadrani muhu khalaanaam.

5.Thway ambujaksha akhila sathva dhamni,
Samaadhinaa aavesitha chetha saike,
THwad patha pothena mahath kruthena,
Kurvanthi go vathsa padam bhavabdhim.

6.Swayam samutheerya sadushtaram dhyuman,
Bhavarnavam bheema madhabra souhrudhaa,
Bhavath padamboruha naabva matha they,
Nidhaaya yaathaa sadanugraho bhavaan.

7.Yo anyo aravindaksha vimuktha maanina,
Thwayyastha bhavadha vishuddha buddhyaa,
Aaroohya kruchrena param padam Thatha,
Pathathyatho anaadrutha yushamad anghraya.

8.Thadhaa na they maadhava thavakaa kwachidh,
Brasyanthi marga thwayee badha souhrudhaa,
Thwayabhi gupthaa vicharanthi nirbhayaa,
Vinaayakani kappa moordhasu prabho.

9.Sathwam vishudham srayathe bhavan stithou.
SAreerinaam sreya upayanam vapu,
Veda kriyaa yoga thapa samadhibhi,
Sthavarhanam yena jana sameehathe.

10.Sathwam cha chedha dharitham nijam bhaved,
Vijnana majnana abhidhabha marjanam,
Guna prakasai ranumeeyathe bhavan,
Prakasathe yasya cha yena vaa guna.

11.Na naama roope guna janma karambhi,
Niroopithavye thava thasya sakshina,
Mano vachibhyaam anumeya varthmano,
Deva kriyayam prathi yanthyadhapi.

12,Srunvan grunan samsaarayamscha chinthayan,
Naamani roopani cha mangalani they,
Kriyasu yasthwa charanara vindhayo,
Aavishta chethaa na bhavaya kalpathe.

13.Dhishtaaya hare asyaa bhavatha padhoi bhuvo,
Bharo apaneetha sthava janma nesithu,
Dhishtyangi kathaam thwad padakai sushobhanai,
Drakshyama gaam dhyaam cha thavanukampithaam.

14.Na they bhavasyesa bhavasya karanam,
Vinaa vinodham bhatha tharkayamahe,
Bhavo nirodha stdithi thirapya vidhyaya,
Kruthaa yatha sthvayya bhaya aasryathmani.

15.Mathsya aswa kachapa nrusimha Varaha hamsa,
Rajanya vipra vividheshu kruthavathaaraa,
THwam paasi nas tribhuvanam cha yadhaa dhunesa,
Bharam bhuvo hara yadhthama vandanam they.


Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP