Kali Stotra || परशुरामकृतं कालीस्तोत्रम्


परशुरामकृतं कालीस्तोत्रम्

परशुराम उवाच

नम: शंकरकान्तायै सारायै ते नमो नम:।
नमो दुर्गतिनाशिन्यै मायायै ते नमो नम:॥

नमो नमो जगद्धा˜यै जगत्क˜र्यै नमो नम:।
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नम:॥

प्रसीद जगतां मात: सृष्टिसंहारकारिणि।
त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु॥

त्वयि मे विमुखायां च को मां रक्षितुमीश्वर:।
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥

युष्माभि: शिवलोके च मह्यं दत्तो वर: पुरा।
तं वरं सफलं कर्तु त्वमर्हसि वरानने॥

जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदम्बिका।
 मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥ 

एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च य: पठेत्।
महाभयात् समुत्तीर्ण: स भवेदवलीलया॥

स पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत्।
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दक:॥ 
Kali Stotra   Goddess Kali

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP