Parmeshwar Stotram || परमेश्वरस्तोत्रम्


परमेश्वरस्तोत्रम्

जगदीश सुधीश भवेश विभो
परमेश परात्पर पूत पित:।
प्रणतं पतितं हतबुद्धिबलं
जनतारण तारय तापितकम्॥1॥

गुणहीनसुदीनमलीनमतिं
त्वयि पातरि दातरि चापरतिम्।
तमसा रजसावृतवृत्तिमिमं॥2॥ जनतारण..

मम जीवनमीनमिमं पतितं
मरुघोरभुवीह सुवीहमहो।
करुणाब्धिचलोर्मिजलानयनं॥3॥ जनतारण..

भववारण कारण कर्मततौ
भवसिन्धुजले शिव मग्नमत:।
करुणाञ्च सम‌र्प्य तरिं त्वरितं॥4॥ जनतारण..

अतिनाश्य जनुर्मम पुण्यरुचे
दुरितौघभरै: परिपूर्णभुव:।
सुजघन्यमगण्यमपुण्यरुचिं॥5॥ जनतारण..

भवकारक नारकहारक हे
भवतारक पातकदारक हे।
हर शङ्कर किङ्करकर्मचयं॥6॥ जनतारण..

तृषितश्चिरमस्मि सुधां हित मे-
च्युत चिन्मय देहि वदान्यवर।
अतिमोहवशेन विनष्टकृतं॥7॥ जनतारण..

प्रणमामि नमामि नमामि भवं
भवजन्मकृतिप्रणिषूदनकम्।
गुणहीनमतन्तमितं शरणं॥8॥

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP