Vibhishan Krut Hanumant Stotra || विभीषणकृतं हनुमत्स्तोत्रम्


विभीषणकृतं हनुमत्स्तोत्रम्

नमो हनुमते तुभ्यं नमो मारुतसूनवे। 
नम: श्रीरामभक्ताय श्यामास्याय च ते नम:॥

नमो वानरवीराय सुग्रीवसख्यकारिणे। 
लङ्काविदाहनार्थाय हेलासागरतारिणे॥

सीताशोकविनाशाय राममुद्राधराय च। 
रावणान्तकुलच्छेदकारिणे ते नमो नम:॥

मेघनादमखध्वंसकारिणे ते नमो नम:। 
अशोकवनविध्वंसकारिणे भयहारिणे॥

वायुपुत्राय वीराय आकाशोदरगामिने। 
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने॥

ज्वलत्कनकवर्णाय दीर्घलाड्गूलधारिणे। 
सौमित्रिजयदात्रे च रामदूताय ते नम:॥

अक्षस्य वधकत्र्रे च ब्रह्मपाशनिवारिणे। 
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने॥

रक्षोघ्राय रिपुघनय भूतघनय च ते नम:। 
ऋक्षवानरवीरौघप्राणदाय नमो नम:॥

परसैन्यबलघनय शस्त्रास्त्रघनय ते नम:। 
विषघनय द्विषघनय ज्वरघनय च ते नम:॥

महाभयरिपुघनय भक्तत्राणैककारिणे। 
परप्रेरितमन्द्दाणां यन्द्दाणां स्तम्भकारिणे॥

पय:पाषाणतरणकारणाय नमो नम:। 
बालार्कमण्डलग्रासकारिणे भवतारिणे॥

नखायुधाय भीमाय दन्तायुधधराय च। 
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे॥

प्रतिग्रामस्थितायाथरक्षोभूतवधार्थिने। 
करालशैलशस्त्राय द्रुमशस्त्राय ते नम:॥

बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च। 
विहंगमाय सर्वाय वज्रदेहाय ते नम:॥

कौपीनवाससे तुभ्यं रामभक्तिरताय च। 
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने॥

कृत्याक्षतव्यथाघनय सर्वकेशहराय च। 
स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे॥

भक्तान्तदिव्यवादेषु संग्रामे जयदायिने। 
किल्किलाबुबुकोच्चारघोरशब्दकराय च॥

सर्पागिन्व्याधिसंस्तम्भकारिणे वनचारिणे। 
सदा वनफलाहारसंतृप्ताय विशेषत:॥

महार्णवशिलाबद्धसेतुबन्धाय ते नम:। 
वादे विवादे संग्राम भये घोरे महावने॥

सिंहव्याघ्रादिचौरेभ्य: स्तोत्रपाठद् भयं न हि। 
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे॥

राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च। 
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प£वे॥

पठेत् स्तोत्रं प्रमुच्येत भयेभ्य: सर्वतो नर:। 
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठत:॥

सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम्। 
सर्वान् कामानवापनेति नात्र कार्या विचारणा॥

विभीषणकृतं स्तोत्र ताक्ष्र्येण समुदीरितम्। 
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिता॥

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP