Phala sruthi of Lalitha Sahasranamam

Sree Lalitha Sahasranama Stotram
|| Tripura Sundari ||

 
Phala sruthi of Lalitha Sahasranamam
 
 
Nama sahasram khaditham they ghatothbhava,
Rahasyaanam rahasyam cha Lalitha preethi dayakam,
Aanena sadrusam stotram na bhootham na bhavishyathi., 1
 
Sarva roga prasamanam sarva sampath pravardhanam,
Sarvaapath mruthyu shamanam akala mruthyu nivaranam., 2

Sarva jwararthi hananam deergayushya pradhayakam,
Puthra pradhama puthraanaam purushartha pradhayakam., 3

Yidham visesharidevya sthothram preethi vidhatakam,
Japen nityam prayathnena lalithopasthi thath para., 4

Pratha snathwa vidhathena sandhya karma samapya cha,
Pooja gruhe thatho gathwa chakra rajam samarchayeth 5

Vidhyam japeth sahasram vaa trishtatha shathameva cha,
Rahasya naama saahasra midham paschad paden nara., 6

Janama madhye sakruchapi ya yevam padathe sudhee,
Thasya punya phalam vakshye srunu thwam Kumbha Sambhava., 7

Gangadhi sarva theertheshu ya snayath koti janmasu,
Koti linga prathishtam thu ya kuryadh vimukthake., 8
 
Kurukshethre thu yo dadyath koti vaaram ravi gruhe,
Koti sournabharanam srothreeyeshu dwijanmasu 9

Ya kotim hayamedhanaa maharedh gaangarodhasee,
Achareth koopa kotiyom nirjare maru bhoothale., 10

Durbhikshe ya prathi dhinam koti brahmana bhojanam,
Sradhaya parayaa kuryath sahasra parivathsaraan., 11

Thath punyam koti gunitham labhyeth punyamanuthamam,
Rahasya nama saahasre namno apyekasya keerthanaath., 12

Rahasya nama saahasre namaikaapi ya padeth,
Thasya paapani nasyanthi mahanthyaapi na samsaya., 13

Nithya karmanushtaana nishidhakaranadhapi,
Yath paapam jayathe pumsam thath sarva nasyathi drutham., 14

Bahunathra kimukthena srunu thwam kalasi sutha,
Aathraika namne yaa shakthi pathakaanaam nivarthathe,
Thannivarthya magham karthum naalam loka schadurdasa., 15

Yasthyakthwa nama sahasaram papa hani mabhhepsathi,
Sa hi seethe nivrthyartha hima shailam nishevathe., 16

Bhaktho ya keerthyen nithya midham nama sahasrakam,
Thasmai sri lalitha devi preethabheeshtam prayachathi., 17

Akeerthayennidham sthothram kadham bhaktho bhavishyathi., 18

Nithyam keerthanashaktha keerthayeth punya vasare,
Samkrathou vishuve chaiva swajanma thrithayeyane., 19

Navamyaam vaa chathurdasyam sithaayaam shukravasare,
Keerthyen nama sahasram pournamasyaam viseshatha., 20

Pournamasyam chandra Bhimbhe dhyathwa sri lalithaambikaam,
Panchopacharai sampoojya paden nama sahasrakam., 21

Sarva roga pranasyanthi deergamayuscha vindhathi,
Ayam aayushkaro nama prayoga kalpanoditha., 22

Jwarartha shiirasimsprushtwa paden nama sahasrakam,
Thath kshnaath yaathi shiraamsthadho jwaropi cha., 23

Sarva vyadhi nivruthyartha sprushtwa bhasma japedhidham,
Thad bhasma dharanadeva nasyanthi vyadhaya kshanaath., 24

Jalam samanthrasya kumbhastham nama sahasratho mune,
Aabhishichedha graham grasthaan graham nasyanthi thath kshanaath., 25

Sudha sagara madhyastham dhyathwa Sri Lalithambikaam,
Ya paden nama sahasram visham thasya vinasyathi., 26

Vandhyaanaam puthralabhaaya, nama saahasra manthridham,
Navaneetham pradadyathu, puthralabho bhaved druvam., 27

Rajakarshana kaamasche drajavasadha ding mukha., 28

Trirathram cha padeth ethad, sridevi dhyana thathpara,
Sa raja paravasyena thurangam vaa matham gajam., 29

Aarohya yathi nikatam dasavath prani pathya cha,
Thasmai rajyam cha kosam dadhya deva vasangatha., 30

Rahasya nama sahasram ya keerthyathi nithyasa,
Than mukhaloka mathrena muhye loka thrayam mune., 31

Yasthvidham nama sahasram sakruth padathi bhakthiman,
Thasya yea sasthravasthesham nihantha Sharabheswara., 32

Yo vabhicharam kuruthe nama sahasra padake,
Nivarthya thath kriyaam hanyatham vai prathyangira swayam., 33

Yea Kroora drushtya veekshanthe nama sahasra padakam,
Thaan andhaan kuruthe ksipram swayam marthanda bhirava., 34

Dhanam yo harathe chorair nama sahasra japeen,
Yathra kuthra sthiram vaapi Kshethra palo nihanthi thaam., 35

Vidhyasu kuruthe vadham yo vidwan nama jaapeena,
Thasya vak sthambhanam sadhya karothi Nakuleshwari., 36

Yo raja kuruthe vairam nama sahasra japeen,
Chathuranga balam thasya Dandinee samhareth swayam., 37

Ya paden nama saahasram shan masam bhakthi samyutha,
Lakshmi chanchalya rahitha sada thishtathi thad gruhe., 38

Masamekam prathi dhinam, thri vaaram ya paden nara,
Bharathi thasya jihvagre range nruthyathi nithyasa., 39

Ya paden nama saaharam janma madhye sakrunnera,
Thad drushi gochara sarve muchyathi sarva kilbihai., 40

Yo vethi naama sahaasram thasmai dheyam dwijanmane,
Annam vasthram dhanam dhanyam nanyebhyasthu kada chana., 41

Sri manthra rajam yo vethi sri chakram ya samarchathi,
Ya keerthayathi naamaani tham sath pathram vidhur budha., 42

Thasmai dheyam prayathnena Sri Devi preethimichata,
Ya keerthayathi namaani manthra rajam na vethi ya., 43

Pasu thulya sa vijneya thasmai datham nirarthakam,
Pareekshya vidhya vidhusha thasmai dadhya dwichakshana., 44

Sri manthra raja sadruso yadha manthro na vidhyathe,
Devatha lalitha thulyaa yadhaa nasthi ghatodhbhava., 45

Rahasya nama saahasra thulyaa nasthi thadha sthuthi,
Likhithwa pusthake yasthu nama saahasram uthamam., 46

Samarchayed sada bhakthya thasya thushyathi Sundari,
Bahunathra kimukthena srunu thwam Kmbha sambhava., 47

Naanena sadrusam stotram sarva thanthreshu vidhyathe,
Thasmad upasako nithyam keerthyedhida madarath., 48

Yebhir nama sahasthraishtu Sri Chakram yo aarchayedh sakruth,
Padmair va thulasee pushpai, kalhaarai vaa, kadambakai., 49

Champakair jathee mallika kara veerakai.
Uthpalai bilwa pathrer vaa, kunda kesara patalai., 50

Aanyai sugandhi kusumai kethaki madhavee mukhai,
Thasya punya phalm vakthum na saknothi Mahesvara., 51

Sa vethi Lalitha devi saw chakrarchanajam phalam,
Aanye kadham vijaaneeyur Brahmadhyaa swalpa medhasa., 52

Prathi masam pournamasya mabhir nama sahasrakai,
Rathrou yas chakra rajastha marchayeth para devathaam., 53

Sa yeva lalitha roopa sthad roopa lalitha swayam,
Na thayo vidhyathe bhedho bedha ckruth papakruth bhavedh., 54

Maha navamyam yo bhaktha Sri Devi chakra madhyagaam,
Archaye nnama saahasrai sthasya mukthi kare sthithaa., 55

Yasthu nama sahasrena Shukra vare samarchayeth,
Chakra rajo maha devim thasya punya phalam srunu., 56

Sarvan kaamaan vpyeha, sarva soubhagya samyutha,
Puthra pouthradhi samyuktho bhukthwa bhogaan yadepsithaan., 57

Aanthe lalitha devya sayujyam adhi durlabham,
Prathaneeyam shivadhyaischa prapnothyeva na samsaya., 58

Ya sahasram Brahmanaana mebhir nama sahasrakai,
Samarchaya bhojayedh bhakthya payasa poopa shad rasai., 59

Thadsmai preenaathi Lalitha swasamrajyam prayachathi.
Na thasya durlabham vasthu thrishulokeshu vidhyathe., 60

Nishkama keerthayedhyasthu nama Sahasramuthamam,
Brahma jnana mavapnothi yena muchyathe bandanath., 61

Dhanarthi dhanam aapnothi, Yasorthi prapnuyath yasa,
Vidhyarthi cha aapnuyath vidhya, nama sahasra keerthanaath., 62

Naanena sadhrusham sthothram Bhoga moksha pradham mune,
Keethaneeyamidham thasmad bhoga mokshadhibhir narai., 63

Chathurashrama nishtaicha keerthaneeyamidham sada,
Swadharma samanushtaana vaikalya paripoorthaye., 64

Kalou papaika bahule dharmanushtana varjathe,
Namanu keerthanam mukthwa nrunaam nanya paraayanam., 65

Loukeekath vachanath mukhyam Vishnu nama keerthanam,
Vishnu nama saharaischa Shiva namaikamuthamam., 66

Shiva nama sahasraischa devyaa namaikamuthamam,
Devi Nama sahasraani kotisa santhi Kumbhaja., 67

Theshu mukhyam dasa vidham nama sahasra muchyathe,
Rahasyanama saahasramidham sashtham dasaswapi., 68

Thasmad sankeethayennithyam kali dosha nivruthaye,
Mukhyam Sri mathu naamethi na janathi vimohithaa., 69

Vishnu nama paraa kechith Shiva nama paraa pare,
Na kaschid aapi lokeshu Lalitha nama thathpara., 70

Yenanya devathaa nama keerthitham Janama kotishu,
Thasyaiva bhavathi sradhaa Sri devi nama keerthane., 71

Charame janmani yadha Sri vidhyaupasako bhaveth,
Nama sahasra padascha thadha charama janmani., 72

Yadhaiva virala loke sri vidyachara vedhina,
Thadaiva viralo guhya nama saahasthra pataka., 73

Manthra raja japaschaiva chakra rajarchanam thadha,
Rahasya nama patascha naalpayasya thapas phalam., 74

Apadannama saahasram preenayedhyaa Maheswareem,
Sa chakshushaa bina roopam pasyedheva vimoodadhi., 75

Rahasya nama saahasram thyakthwaa ya sidhi kaamuka,
Sa Bhojanam vinaa noonam Kshunnivarthi mabheepsathi., 76

Yo Bhakthaa Lalitha devya sa nithyam Keertheyadhidham,
Nanyadhaa preeyathe Devi kalpa koti shathair api., 77

Thasmad rahasya naamani, Sri Mathu prayatha padeth,
Yithi they kaditham Stotram rahasyam, Kumbha sambhava., 78

Na vidhyaavedhinebrooya nnama bhakthaya kadachana.,
Yadhaiva gopyaa Sri Vidhya thadha gopyamidham mune., 79

Pasu thulyeshu na broyajjaneshu sthotramuthamam,
Yo dadhadhi vimoodathma Sri vidhya rahithaya thu., 80

Thasmai kupyanthi yoginya, sonartha sumahaan smruth,
Rahasya nama saahasran thsmad sangopyedhidham., 81

Swathanthrena mayaa noktham thavapi kalasee bhava,
Lalitha preranaa deva mayoktham stotramuthamam., 82

Keerthaneeya midham bhakthyaa Kumbhayone nirantharam,
Thena thushtaa Maha devi thavabheeshtam pradasyathi., 83

Sootha Uvacha :
 
Yithyukthwa Sri Hayagreevo dhyathwa Sri Lalithambikaam,
Aananda magna hrudaya sadhya pulakitho bhaved., 84
 
 
Ithi Sri Brahmanda purane Uthara Kande,
Sri Hayagrrevagasthya samvade,
Sri Lalitha sahasra nama stotra,
Phala srutheernama uthara Bhaga.
 
................................................................
 
You might also like :
 
Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP