Surya Hrudayam Stotra

surya

|| Surya Hrudayam Stotra || 


Tato yuddhaparishraantam samare chinmayaa sthitam
raavanam chaagrato drushtva yuddhaaya samupasthitam

Daivataishcha samaagamya drashhtumabhyaagato ranam
upaagamyaa braviidraama magastyo bhagavaan rishhi

Raama Raama mahaabaaho shrnu guhyam sanaatanam
yena sarvaanariinvatsa samare vijayishhyasi

Aaditya hrudayam punyam sarva shatru vinaashanam
Jayaavaham japennityam akshayyam paramam shivam

Sarvamangalamaangalyam sarvapaapapranaashanam
Chintaashokaprashamanam aayurvardhanamuttamam

Rashmimantam samudyantam devaasuranamaskritam
Puujayasva vivasvantam bhaaskaram bhuvaneshvaram

Sarvadevaatmako hyeshha tejasvii rashmibhaavanah
Eshha devaasuraganaa.nllokaan paati gabhastibhi

Eshhah brahmaa cha vishhnushcha shivah skandah prajaapati
Mahendro dhanadah kaalo yamah somo hyapaam patim

Pitaro vasavah saadhyaa hyashvinau maruto manuh
Vaayurvanhih prajaapraana ritukartaa prabhaakarah

Aadityah savitaa suuryah khagah puushhaa gabhastimaan
Suvarnasadrsho bhaanu rvishvaretaa divaakarah

Haridashvah sahasraarchih saptasaptirmariichimaan
Timironmathanah shambhustvashhtaa maartandam anshumaan

Hiranyagarbhah shishirastapano bhaaskaro ravih
Agnigarbhoaditeh putrah shankha shishiranaashanah

Vyomanaatha stamobhedii rig yajuh saama paaragah
Ghana vrishhti rapaam mitro vindhya viithii plavangamah

Aatapii mandalii mrityuh pingalah sarvataapanah
Kavirvishvo mahaatejaa raktah sarva bhavod hbhavah

Nakshatra grahataaraanaam adhipo vishva bhaavanah
Tejasaamapi tejasvii dvaadashaatman namostute

Namah puurvaaya giraye pashchimaayaadraye namah
Jyotirganaanaam pataye dinadhipataye namah

Jayaaya jayabhadraaya haryashvaaya namo namah
Namo namah sahasraa.nsha aadityaaya namo namah

Namah ugraaya viiraaya saarangaaya namo namah
Namah padma prabodhaaya maartandaaya namo namah

Brahmeshaana achyuteshaaya suuryaayaadityavarchase
Bhaasvate sarvabhakshaaya raudraaya vapushhe namah

Tamoghnaaya himagnaaya shatrughnaaya amitaatmane
Kritaghnahanaaya devaaya jyotishhaam pataye namah

Tapta chaamiika raabhaaya haraye vishvakarmane
Namastamo.abhinighnaaya ruchaye lokasaakshine

Naashayatyeshha vai bhuutam tadeva srijati prabhuuh
Paayatyeshha tapatyeshha varshhatyeshha gabhastibhih

Eshha supteshhu jaagarti bhuuteshhu parinishhthitah
Eshha evaagnihotramcha phalam chaivaagnihotrinaamh

Vedaashcha kratavashchaiva kratuunaam phalameva cha
Yaani krityaani lokeshhu sarva eshha ravih prabhuh

|| Phala Stuti ||

Enamaapatsu krichchhreshhu kaantaareshhu bhayeshhu cha
kiirttayanh purushhah kashchin naavasiidati raaghava

Puujayasvainamekaagro devadevam jagathpatimh
Etat.h trigunitam japtvaa yuddheshhu vijayishhyasi

Nasminkshane mahaabaaho raavanam tvam vadhishhyasi
Evamuktavaa tadaa.agastyo jagaamh cha yathaagatamh

Etachchhritvaa mahaatejaa nashhtashoko abhavattadaa
Dhaarayaamaasa supriito raaghavah prayataatmavaanh

Aaadityam prekshya japtvaa tu param harshhamavaaptavaanh
Triraachamya shuchirbhuutvaa dhanuraadaaya viiryavaanh

Rraavanam prekshya hrushhtaatmaa yuddhaaya samupaagamath.
Sarva yatnena mahataa vadhe tasya dhritoabhavath

Atha ravi ravadanam nirikshyam raama
Muditamanaah paramam prahrishhyamaanah.
Nishicharapatisa nkshayam viditvaa
Suragan amadhyagato vachastvareti


|| Aditya Hrudayam Stotra Video ||


You might also like :

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP