श्रीशिवा-शिव द्वारा श्रीगणेश का गुणगान


श्रीशिवा-शिव द्वारा श्रीगणेश का गुणगान

श्रीशक्तिशिवावूचतु:

नमस्ते गणनाथाय गणानां पतये नम:। 
भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च। 
नाभिशेषाय देवाय ढुण्ढिराजाय ते नम:॥

वरदाभयहस्ताय नम: परशुधारिणे। 
नमस्ते सृणिहस्ताय नाभिशेषाय ते नम:॥

अनामयाय सर्वाय सर्वपूज्याय ते नम:।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते। 
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नम:॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नम:। 
अनादये च विघन्ेश विघन्कत्र्रे नमो नम:॥

विघन्हत्र्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते।
त्वदीयभक्तियोगेन योगीशा: शान्तिमागता:॥

किं स्तुवो योगरूपं तं प्रणमावश्च विघन्पम्। 
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतु:॥

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ॥

श्रीगणेश उवाच

भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् |
भविष्यति च सौख्यस्य पठते श्रृण्वते प्रदम् ||

भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकंतथा |
धनधान्यादिकं सर्व लभते तेन निश्चितम् ||

God Ganesh, Ganesh, Hindu God Ganesh, Ganapati, Ganesh pooja

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP