Dhan-Laxmi Stotra

lakshmi

|| Dhana-lakshmi Stotram ||

Dhanadaa uvachadevi devamupagamya
nilakantham mama priyam I
Kripaya parvati praha shankaram karunakaram. II

Devyuvachabruhi vallabha sadhunam daridranam kutumbinam I
Daridra dalanopayama njasaiva dhanapradam II

Shiva uvachapujayan parvativakyamidamaha maheshvarah I
Uchitam jagadambasi tava bhutanukampaya II

Sa sitam sanujam ramam sanjaneyam sahanugam I
Pranamya paramanandam vakshyeaham stotramuttamam II

Dhanadam shraddhananam sadyah sulabhakarakam I
Yogakshemakaram satyam satyameva vacho mama II

Pathantah pathayantoapi brahmanairastikottamaih I
Dhanalabho bhavedashu nashameti daridrata II

Bhubhananshabhavam bhutyai 

bhaktikalpalatam shubham I
Prarthayattam yathakamam kamadhenusvarupimim II

Dhanade dhanade devi danashile dayakare I
Tvam prasida maheshani! yadartham prarthayamyaham II

Dharaamarapriye punye dhanye dhanadapujite I
Sudhanam rdhamike dehi yajamanaya satvaram II

Ramye rudrapriye rupe ramarupe ratipriye I
Shikhisakhamanomurtte prasida pranate mayi II

Araka charanambhoje siddhi sarvarthadayike I
Divyambaradhare divye divyamalyanushobhite II

Samastagunasampanne sarvalakshanalakShite I
Sharachchandramukhe nile nila niraja lochane II

Chancharika chamu charu shrihara kutilalake I
Matte bhagavati matah kalakantharavamrite II

Hasaavalokanair-divyairbha tachintapaharike I
Rupa lavanya tarunya karunya gunabhajane II

Kvanatkankanama njire lasallilakarambuje I
Rudraprakashite tattve dharmadhare dharalaye II

Prayachchha yajamanaya dhanam dharmekasadhanam I
Matastvam meavilambena dishasva jagadambike II

Kripaya karuragare prarthitam kuru me shubhe I
Vasudhe vasudharupe vasu vasava vandite II

Dhanade yajamanaya varade varada bhava I
Brahmanyairbrahmanaih pujye parvatishivashankare II

Stotram daridratavyadhishamanam sudhanapradam I
Shrikare shankare shride prasida mayikinkare II

Parvatishaprasadena suresha kinkareritam I
Shraddhaya ye pathishyanti pathayishyanti bhaktitah II

Sahasramayutam laksham dhanalabho bhaved dhruvam I
Dhanadaya namastubhyam nidhipadmadhipaya cha II
Bhavantu tvatprasadanme dhana dhanyadisampadah III

 

.Iti shrI dhanalakShmI stotram sampurnam ..


Share this article with your Network  : Bookmark and Share

1 comment:

Mahesh said...

very powerful mantra! chanting mahalakshmi stotram once a day has changed my life.Thanks for providing it

  © Blogger templates The Professional Template by 2008

Back to TOP