Ekadanta Ganesha Stotra

ganesh sloka
 || Ekadanta-Ganeshastotram ||



 Shri-Ganeshaya Namah

Madasuram sushantam vai drishtva vishnumukhah surah I
Bhrigvadayashcha munaya ekadantam samayayuh II


Pranamya tam prapujyadau punastam nemuradarat.I
Tushtuvurhar-shasanyukta ekadantam ganeshvaram..II


Devarshaya uchuhsadatmarupam sakaladi bhutamamayinam so.hamachintyabodham .I
Nnadi madhyanta vihinamekam tamekadantam sharanam vrajamah..II


Ananta chidrupa mayam ganesham hyabheda bhedadi vihinamadyam.I
Hridi prakashasya dharam svadhistham tamekadantam sharanam vrajamah..II


Vishvadibhutam hridi yoginam vai pratyaksharupena vibhantamekam.I
da niralamba samadhigamyam tamekadantam sharanam vrajamah..II


Svabimbabhavena vilasayuktam bindusvarupa rachita svamaya.I
Tasyam svaviryam pradadati yo vai tamekadantam sharanam vrajamah..II


Tvadiya viryena samarthabhuta maya taya samrachitam cha vishvam.I
Nadatmakam hyatmataya pratitam tamekadantam sharanam vrajamah..II


Tvadiya sattadharamekadantam ganeshamekam trayabodhitaram. I
Sevanta apustamajam trisansthastamekadantam sharanama vrajamah..II


Tatastvaya prerita eva nadastenedamevam rachitam jagadvai .I
Anandarupam samabhavasanstham tamekadantam sharanam vrajamah..II


Tadeva vishvam kripaya tavaiva sambhutamadyam tamasa vibhatam.I
Anekarupam hyajamekabhutam tamekadantam sharanam vrajamah..II


Tatastvaya preritameva tena srishtam susukshman jagadekasanstham.I
Sattvatmakam shvetamanantamadyam tamekadantam sharanam vrajamah ..II


Tadeva svapnam tapasa ganesham samsiddhirupam vividham vabhuva .I
Sadekarupam kripaya tavaapi tamekadantam sharanam vrajamah ..II


Sampreritam tachcha tvaya hridistham tatha susriShtam jagadansharupam .I
Tenaiva jagranmayamaprameyam tamekadantam sharanam vrajamah ..II


Jagratsvarupam rajasa vibhAtam vilokitam tatkripaya yadaiva .I
Ttada vibhinnam bhavadekarupam tamekadantam sharanam vrajamah ..II

Evam cha srishtva prakritisvabhavattadantare tvam cha vibhasi nityam.I
Buddhipradata gananatha ekastamekadantam sharanam vrajamah II


Tvadajnaya bhanti grahashcha sarve nakshatrarupani vibhanti khe vai I
Adharahinani tvaya dhritani tamekadantam sharanam vrajamah II


Tvadajnaya srishtikaro vidhata tvadajnaya palaka eva vishnuh .I
Tvadajnaya sanharako haroapi tamekadantam sharanam vrajamah ..II


Yadajnaya bhurjalamadhyasanstha yadajnayaapah pravahanti nadyah .I
Simam sada rakshati vai samudrastamekadantam sharanam vrajamah ..II


Yadajnaya devagano divistho dadati vai karmaphalani nityam .I
Yadajnaya shailagano.achalo vai tamekadantam sharanam vrajamah ..II


Yadajnaya shesha iladharo vai yadajnaya mohapradashcha kamah.I
Yadajnaya kaladharoaryama cha tamekadantam sharanam vrajamah ..II


Yadajnaya vati vibhati vayuryadajnaya agnirjatharadisansthah .I
Yadajnaya vai sacharaacharam cha tamekadantam sharanam vrajamah ..II


Sarvantare sansthitamekagudham yadajnaya sarvamidam vibhati .I
Anantarupam hridi bodhakam vai tamekadantam sharanam vrajamah ..II


Yam yogino yogabalena sadhyam kurvanti tam kah stavanena stauti .I
Atah pranamena susiddhidoastu tamekadantam sharanam vrajamah ..II


Gritsamada uvachaevam stutva cha prahlada devah samunayashcha vai .I
Tushnim bhavam prapadyaiva nanriturharshasanyutah ..II


Sa tanuvacha pritatma hyekadantah stavena vai .I
jagada tan mahabhagan devarshIn bhaktavatsalah ..II


Ekadanta uvachaprasannoasmi cha stotrena surah sarshiganah kila .I
Vrinudhvam varadoaham vo dasyami manasipsitam ..II


Bhavatkritam madiyam vai stotram pritipradam mama .I
Bhavishyati na sandehah sarvasiddhipradayakam ..II


Yam yamichchhati tam tam vai dasyami stotrapathatah .I
Putra pautradikam sarvam labhate dhana dhanyakam ..II


Gajashvadikamatyantam rajyabhogam labhed dhruvam .I
Bhuktim muktim cha yogam vai labhate shsntidsyakam ..II


Maranochchatanadini rajyabandhadikam cha yat .I
Pathatam shrinvatam nrinam bhavechcha bandhahinata..II


Ekavinshativaram cha shloka nshchaivaikavinshatim .I
Pathate nityamevam cha dinani tvekavinshatim ..II


Na tasya durlabham kinchit trishu lokeshu vai bhavet .I
Asadhyam sadhayen martyah sarvatra vijayi bhavet ..II


Nityam yah pathate stotram brahmabhutah sa vai narah.I
Tasya darshanatah sarve devah puta bhavanti vai ..II


Evam tasya vachah shrutva prahrishta devatarshayah .I
Uchuh karaputah sarve bhaktiyukta gajananam ..II


Iti shrii ekadantastotram sampurnam




Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP