Kilaka stotra

durga

 || Kilaka stotra ||



OM asya shrI kIlakamantrasya shivarishiH,
anuShTup ChandaH,
shrI mahAsarasvatI devatA,
shrI jagadambA prItyartha MsaptashatI
pathangatvena jape viniyogah..


OM namashchandikayai Markandeya uvacha .
OM vishuddha Gyanadehaya trivedIdivyachakshushe .
Shreyahpraptinimittaya namah somardhadharine .. 1

SarvametadvijanIyanmantranamapi kIlakam.h soapi
kshemamav-apnoti satataM japyatatparah .. 2

Siddhyantyuchchatanadini karmani sakalanyapi .
etena stuvatam devim stotrav rindena bhaktitaH .. 3

Na mantro naushadham tasya na kijnchidapi vidyate .
Vina japyena siddhyettu sarvamuchchatanadikam.h .. 4

Samagranyapi setsyanti lokashankamimam harah .
Kritva nimantrayamasa sarvamevamidan shubhamh .. 5

Stotram vai chandikayastu tachcha guhyam chakara sah .
Samapnoti sa punyena tam yathavannimantranam.h .. 6

soapi kshemamavapnoti sarvameva na sanshayaH .
Krishnayam va chaturdashyAmaShTamyAM vA samahitaH .. 7

Dadati pratigrihnati nanyathaisha prasidati .
ittham rupena kIlena mahadevena kIlitam.h .. 8

Yo niShkIlAM vidhAyainAM chaNDIM japati nityashaH .
sa siddhaH sa gaNaH so.atha gandharvo jAyate dhruvam.h .. 9

Na chaivApATavaM tasya bhayaM kvApi na jAyate .
napamrityuvashaM yAti mR^ite cha mokshamApnuyAt.h .. 10

Gyatva prarabhya kurvita hyakurvANo vinashyati .
tato Gyatvaiva sampUrNamidaM prArabhyate budhaiH .. 11

SaubhAgyAdi cha yatkiJNchid.h dR^ishyate lalanAjane .
tatsarvaM tatprasAdena tena japyamidam shubham.h .. 12

Shanaistu japyamAne.asmin.h stotre sampattiruchchakaiH .
Bhavatyeva samagrApi tataH prArabhyameva tat.h .. 13

AishvaryaM tatprasAdena saubhAgyArogyameva cha .
shatruhAniH paro mokshaH stUyate sA na kiM janaiH .. 14

Chandikam htidayenapi yah smareth satataM naraH .
hriidyam kamamavApnoti hR^idi devI sadA vaset.h .. 15

Agrato.amum mahadevak RitaM kIlakavAraNam.h .
nishkilajncha tathA kritva pathitavyam samahitaiH .. 16

 Iti shrIbhagavatyAH kIlakastotraM samAptam.h



Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP