Kunjika Stotra

durga
|| Kunjika Stotra ||



OM asya shrI kunjika stotra mantrasya,
sadashiva Rishih,
anushtup chhandah,
shrii trigunatmikA devata,
OM aim bIjam ,
OM hrIm shaktih,
OM klIm kIlakam ,
ma-ma sarvabhIshta siddhyarthe jape viniyogah
 


Shiva uvAcha


Shrrinu devi prakahyami kunjik Astotramuttamam
Yena mantra-prabhavena chandI-japah shubho bhavet... 1

Na kavacham nargala-stotram kilakam na rahasyakam
Na suktam napi va dhyanm na nyaso na varchanam... 2

Kunjika-pathama-trena durgapathaphalam labhet
Atiguhyataram devi devanamapi durlabham... 3

Gopaniyam prayatnena svayoniriva parvati
Maranam mohanam vashyam stambhanochchatanadikam... 4

Pathamatrena sansiddhyet kunjika-stotramuttamam
OM shrun shrun shrun sham phat
aim hrim klim jvala ujjvala prajvala
hrim hrim klim stravaya sravaya shapam
nashayanashayashrim shrim shrim
jum sah sravaya Adaya swaha... 5

OM shrim hum klim glam jum sah jwala ujjwala 
mantra-mprajwala ham sam lamksham phat swaha
namaste rudra-rupayai namaste madhumardini... 6

namaste kaitabhan-ashinyai namaste mahishardini
namaste shumbhahantryai cha nishumbha-surasadini... 7

namaste jagrate devi jape siddhim kuru-Shva me
ainkari srishtirupinyai hrinkarI pratipalika... 8

Klim kali kalarupimyai bijarupe namoastu-te
Chamumda chandarupa chayainkari varadayin... 9

Vichche tvabhayada nityam namaste mantrarupini
Dham dhim dhum dhurjateh patni vam vim vagishvari tatha... 10

KrAm krim krum kunjika devi
shram shrim shrum me shubham kuru
Hum hum hunkararupinyai jraam jrim jrum bhalanadini... 11


BhrAm bhrim bhrum bhairavi bhadre bhavanyai te namo namah
OM Aim kam cham Tam tam pam sam
viduram viduram vimardaya vimardayahrim
ksham kshim srim jivaya jivaya trotaya trotaya jambhaya jambhayadIpaya
dipaya mochaya mochaya hum phat jrAm vaushat aim hrim
klimra njaya ranjaya sanjaya sanjaya gunjaya gunjayabandhaya
bandhaya bhram bhrim bhrum bhairavi bhadresa
nkucha sankucha trotaya trotaya mlim svaha... 12

Pam pim pum parvati purnA kham khIm khum khechari tatha
Mlam mlim mlum mulavistirna kunjikastotrahetave 13

Abhaktaya na datavyam gopitam raksha parvati
Vihina kunjikadevyA yastu saptashatim pathet 14

na tasya jayate siddhirhyaraaye ruditam yatha 15


iti shridamaratantre IshvaraparvatIsanvade
kunjik-astotram sampurnam



Share this article with your Network  : Bookmark and Share

1 comment:

Anonymous said...

Nice post and this post helped me alot in my college assignement. Say thank you you for your information.

  © Blogger templates The Professional Template by 2008

Back to TOP