Saraswati Stotra - by Brahmadev


|| Saraswati Stotram||



Shri Ganeshaya namah

OM asya Shrisarasvatistotramantrasya
brahma rishih gayatri chhandah shrisarasvatI devata 
dharmarthakamamoksharthe jape viniyogah

Arudha shvetahanse bhramati cha gagane dakshine chakshasutramvame haste cha divyambarakanakamayan pustakam jnanagamya Sa vinam vadayanti svakarakarajapaih shastravijnanashabdai HkrIdanti divyarupa karakamaladhara bharati suprasanna 1

Shvetapadmasana devi shvetagandhAnulepana Archita munibhih sarvaih rirshibhih stuyate sada Evam dhyatva sadA devim vanchhitam labhate narah 2

Shuklam brahmavicharasaraparamamadyam gadvyapinimvinapustakadharinimabhayadam jadyandhakarapaham Haste sphatikamalikam vidadhatim padmasane sansthitamvande tam parameshvarim bhagavatim buddhipradam sharadam 3

Ya kundendutu Shaaharadhavala ya shubhravastravritaya vinavaradandamanditakara ya Shvetapadmasana Ya brahma-chyutashankaraprabhritibhirdevaih sada vanditasa mam patu sarasvati bhagavati nihsheshajadyapaha 4

Hrim hrim hridyaikabije shashiruchikamale kalpavispashtashobhebhavye bhavyanukule kumativanadave vishvavandyanghripadme padme padmopavishte pranatajanamanomodasampadayitriprotphullajnanakute harinijadayite devi sansarasare 5

Aim Aim Aim drishtamantre kamalabhavamukhambhojabhutasvaruperuparupaprakashe sakalagunamaye nirgune nirvikare na sthule naiva sukshme-apyaviditavibhave napi vijnanatatvevishve vishvantaratme suravaranamite nishkale nityashuddhe 6

Hrim Hrim Hrim japayatushte himaruchimukute vallakivyagrahastematarmatarnamaste daha daha jadatam dehi buddhim prashastam vidye vedantavedye parinatapathite mokshade muktimarge margatItasvarupe bhava mama varada sharade shubhrahare 7

Dhim Dhim Dhim dharanakhye dhritimatinatibhirnamabhih kirtaniyenityeanitye nimitte munigananamite nutane vai purane punye punyapravahe hariharanamite nityashuddhe suvarnematarmatrardhatatve matimati matide madhavapritimode 8

Hrum Hrum Hrum svasvarupe daha daha duritam pustakavyagrahastesantushtakarachitte smitamukhi subhage jrimbhini stambhavidye mohe mugdhapravahe kuru mama vimatidhvantavidhvansamIdegirgaurvagbharati tvam kavivararasanAsiddhide siddhisAdhye 9

Staumi Tvam Tvam cha vande mama khalu rasanam no kadachittyajethama me buddhirviruddha bhavatu na cha mano devi me yatu papam ma me duhkham kadachitkvachidapi vishayeapyastu me nakulatvamshastre vade kavitve prasaratu mama dhirmastu kuntha kadapi 10

Ityetaih shlokamukhyaih pratidinamushasi stauti yo bhaktinamrovanI vachaspaterapyaviditavibhavo vakpaturmrishtakanthah sah syadiShtadyarthalabhaih sutamiva satatam patitam sa cha devisaubhagyam tasya loke prabhavati kavita vighnamastaM vrayAti 11

Rnivighnam tasya vidya prabhavati satatam chAshrutagranthabodhahkirtisrailokyamadhye nivasati vadane sharada tasya sakshat dirghayurlokapujyah sakalagumanidhih santatam rajamanyovagdevyah samprasadattrijagati vijayi jayate satsabhasu 12

BrahmacharI vrati mauni trayodashyam niramishah sarasvato janah pathatsakridishtarthalabhavan 13

Pakshadvaye trayodashyamekavinshatisa-nkhyaya avichchhinnah patheddhImandhyatva devim sarasvatim 14

Sarvapapavinirmuktah subhago lokavishrutah vanchhitam phalamapnoti lokeasminnatra sanshayaH 15

Brahmaneti svayam proktam sarasvatyah stavam shubham prayatnena pathennityam soamritatvaya kalpate 16


Iti shrimadbrahmaNn virachitam
sarasvatIstotraM sampUrNam 



Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP