Ardhanarishwara Shatnama Stotram

Ardhanarishwara

|| Ardhanarishwara Shtottara shatanaama stotram ||

चामुण्डिकाम्बा श्रीकन्ठः पार्वती परमेश्वरः 
महाराज्ञीमहादेवस्सदाराध्या सदाशिवः .. 1

शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः 
शक्ति त्रितय रूपाढ्या मूर्तित्रितय रूपवान् .. 2

कामकोटिसुपीठस्था काशी क्षेत्र समाश्रयः
दाक्षायनी दक्षवैरी शूलिनि शूलधारकः .. 3

ह्रींकार पञ्जर शुकी हरिशन्कर रूपवान् 
श्रीमद्गनेशजननी षडानन सुजन्मभूः .. 4

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रुत् 
चन्डमुन्डशिरश्छेत्री जलन्धर शिरोहरः .. 5 

सिंहवाहो वृषारूढ श्यामाभा स्पटिकप्रभः 
महिषासुर संहर्त्री गजासुरविमर्धनः .. 6 

महाबला चलावासा महाकैलासवासभूः 
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः .. 7 

भण्डासुरादि संहर्त्री दुष्टान्धक विमर्धनः 
मधुकैटभ संहर्त्री मधुरापुरनायकः .. 8 

कालत्रय स्वरूपाढ्या कार्यत्रयविधायकः 
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः .. 9 

विशालाक्षी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः
कौसुम्भवसनोपेता व्याघ्रचर्मांबरावृतः .. 10

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् 
रुण्डमाला विभूषाढ्यालसद्रुद्राक्षमालिकः .. 11

मनोरूपेक्षु कोदण्डामहामेरु दनुर्धरः 
चंद्रचूडा चंद्रमौलिर्महामाया महेश्वरः .. 12 

महाकाली महाकालोदिव्यरूपादिगम्बरः
बिन्दुपीठ सुखासीना श्रीमदोन्कारपीठगः .. 13 

हरिद्रा कुंकुमालिप्ता भस्मोद्धूलितविग्रहः
महापद्माटवीलोला महाबिल्वाटवीप्रियः .. 14 

सुधामयी विषधरो मातङ्गीमकुटेश्वरः
वेदवेद्या वेदवाजीचक्रेशी विष्णुचक्रदः .. 15 

जगन्मयी जगद्रूपोमृडाणी मृत्युनाशनः
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः .. 16

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः 
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः .. 17 

चिदग्निकुण्डसम्भूता महालिङ्ग समुद्भवः
कंबुकण्ठी कालकण्ठोवज्रेशी वज्रपूजितः .. 18

त्रिकन्टकीत्रिभन्गीसःभस्मरक्षास्मरान्तकः
हयग्रीववरोद्धात्री मार्कन्डेयवरप्रदः .. 19 

चिन्तामणि गृहावासामन्दराचलमन्दिरः 
विन्ध्याचल कृतावासा विन्ध्यशैलार्य पूजितः .. 20

मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता 
yoganidraa yogagamyo bhavaanii bhavamuurtimaan .. 21 

श्रीचक्रात्मरथारूढा धरणीधरसम्स्थितः
श्रीविद्यावेद्य महिमा निगमागम सम्श्रयः .. 22

दशशीर्ष समायुक्ता पञ्चविंसति शीर्षवान्
अष्टादश भुजायुक्ता पञ्चासत्करमन्दितः .. 23

ब्राह्म्यादि मातृकारूपा शताष्टेकादशात्मवान् 
स्थिरा स्थानु स्तथाबाला सद्योजात उमा मृडः .. 24 

शिवाशिवश्च रुद्राणी रुद्रश्चैवेश्वरीश्वरः 
कदम्बकाननावासादारुकारण्यलोलुपः .. 25 

नवाक्षरी मनुस्तुत्या पञ्चाक्षर मनुप्रियः 
नवावरण सम्पूज्या पञ्चायतनपूजितः .. 26

देहस्थषट्चक्रदेवी दहराकाशमध्यगः
योगिनीगनसंसेव्याभृग्वादि प्रमथावृतः .. 27

उग्रताराघोररूप श्शर्वाणी शर्वमूर्तिमान् 
नागवेणी नागभूषोमन्त्रिणी मन्त्रदैवतः .. 28

ज्वलज्जिह्वा ज्वलन्नेत्रो दन्डनाथा दृगायुधः
पार्थान्जनास्त्र संदात्री पार्थपाशुपतास्त्रदः .. 29

पुष्पवच्चक्र ताटङ्का फनिराजसुकुण्डलः 
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः .. 30

व्यालकङ्चुक सम्वीता व्यालयज्ञोपवीतवान्
नवलावण्यरूपाढ्या नवयौवन विग्रहः .. 31 

नाट्य प्रिया नाट्य मूर्ति स्त्रिसन्ध्या त्रिपुरान्तकः 
तन्त्रोपचार सुप्रीता तन्त्रादिम विधायकः .. 32

नववल्लीष्ट वरदा नववीर सुजन्मभूः
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः .. 33 

निशुंबशुंब दमनी नीचापस्मारमर्दनः
सहस्राम्भुजरूढा सहस्रकमलार्चितः .. 34 

गङ्गासहोदरी गङ्गाधरो गौरी त्र्यंबकः
श्रीशैल भ्रमरांबाख्या मल्लिकार्जुनपूजितः .. 35

भवतापप्रशमनी भवरोगनिवारकः
चन्द्रमंडलमध्यास्था मुनिमानसहंसकः .. 36 

प्रत्यङ्गिरा प्रसन्नत्माकामेशी कामरूपवान्
स्वयंप्रभा स्वप्रकाशःकालरात्री कृतान्तहृत् .. 37 

सदान्नपूर्णा भिक्षाटोवनदुर्गा वसुप्रदः
सर्वचैतन्य रूपाढ्या सच्चिदानन्द विग्रहः .. 38

सर्वमङ्गल रूपाढ्या सर्वकल्याणदायकः 
राजेराजेश्वरी श्रीमद्राजराज प्रियंकरः .. 39

अर्धनारीश्वरस्येदम् नाम्नामष्टोत्तरम् शतम्
पठन्नर्चन्सदा भक्त्या सर्व साम्राज्य माप्नुयात् .. 40


 इति स्कान्दमहापुराणे अर्धनीरीश्वर अष्टोत्तरम् ..

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP