Ramayana Kishkindhakanda

 valmiki
|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् |
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः || १||

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे |
स कामवशमापन्नः सौमित्रिमिदमब्रवीत् || २||

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् |
यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव || ३||

मां तु शोकाभिसन्तप्तमाधयः पीडयन्ति वै |
भरतस्य च दुःखेन वैदेह्या हरणेन च || ४||

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् |
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् || ५||

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः |
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः || ६||

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् |
सृजतां पुष्पवर्षाणि वर्षं तोयमुचाम् इव || ७||

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः |
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् || ८||

मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः |
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु || ९||

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः |
संसक्तशिखरा शैला विराजन्ति महाद्रुमैः || १०||

पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः |
हाटकप्रतिसञ्चन्नान्नरान्पीताम्बरानिव || ११||

अयं वसन्तः सौमित्रे नानाविहगनादितः |
सीतया विप्रहीणस्य शोकसन्दीपनो मम || १२||

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः |
हृष्टः प्रवदमानश्च समाह्वयति कोकिलः || १३||

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे |
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण || १४||

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः |
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः || १५||

मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् |
सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः || १६||

शिखिनीभिः परिवृता मयूरा गिरिसानुषु |
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः || १७||

पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति |
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु || १८||

मयूरस्य वने नूनं रक्षसा न हृता प्रिया |
मम त्वयं विना वासः पुष्पमासे सुदुःसहः || १९||

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे |
पुष्पभारसमृद्धानां वनानां शिशिरात्यये || २०||

वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् |
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम || २१||

नूनं परवशा सीता सापि शोचत्यहं यथा |
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया || २२||

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः |
तां विचिन्तयतः कान्तां पावकप्रतिमो मम || २३||

तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा |
वायसः पादपगतः प्रहृष्टमभिनर्दति || २४||

एष वै तत्र वैदेह्या विहगः प्रतिहारकः |
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति || २५||

पश्य लक्ष्मण संनादं वने मदविवर्धनम् |
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् || २६||

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु |
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् || २७||

एषा प्रसन्नसलिला पद्मनीलोत्पलायता |
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता || २८||

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा |
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः || २९||

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते |
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण || ३०||

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः |
निःश्वास इव सीताया वाति वायुर्मनोहरः || ३१||

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि |
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् || ३२||

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः |
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् || ३३||

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः |
निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः || ३४||

पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः |
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः || ३५||

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः |
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः || ३६||

चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा |
चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः || ३७||

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः |
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः || ३८||

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः |
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु || ३९||

केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः |
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा |
तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा || ४०||

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु |
विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः || ४१||

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् |
पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः || ४२||

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् |
चक्रवाकानुचरितां कारण्डवनिषेविताम् |
प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम् || ४३||

अधिकं शोभते पम्पाविकूजद्भिर्विहङ्गमैः || ४४||

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः |
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् || ४५||

पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान् |
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् || ४६||

एवं स विलपंस्तत्र शोकोपहतचेतनः |
अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् || ४७||

निरीक्षमाणः सहसा महात्मा
सर्वं वनं निर्झरकन्दरं च |
उद्विग्नचेताः सह लक्ष्मणेन
विचार्य दुःखोपहतः प्रतस्थे || ४८||

तावृष्यमूकं सहितौ प्रयातौ
सुग्रीवशाखामृगसेवितं तम् |
त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्
महौजसौ राघवलक्ष्मणौ तौ || ४९||
..................................................................
 You might also like : 
Share this article with your Network  : Bookmark and Share 

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP