Ramayana Yuddhakanda

 valmiki
|| वाल्मीकि रामायण -  युद्धकाण्ड ||

|| सर्ग ||

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् |
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् || १||

कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् |
मनसापि यदन्येन न शक्यं धरणीतले || २||

न हि तं परिपश्यामि यस्तरेत महार्णवम् |
अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः || ३||

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् |
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् || ४||

प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् |
को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् |
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः || ५||

भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् |
एवं विधाय स्वबलं सदृशं विक्रमस्य च || ६||

यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे |
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् || ७||

नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः |
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् || ८||

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता |
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः || ९||

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः |
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः || १०||

इदं तु मम दीनस्या मनो भूयः प्रकर्षति |
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् || ११||

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः |
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः || १२||

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् |
सागरं तु समासाद्य पुनर्नष्टं मनो मम || १३||

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः |
हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः || १४||

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम |
समुद्रपारगमने हरीणां किमिवोत्तरम् || १५||

इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः |
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् || १६||


..................................................................

 You might also like : 



Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP